B 362-14 (Kātyāyānusāriṇī)Gṛhyapaddhati

Manuscript culture infobox

Filmed in: B 362/14
Title: (Kātyāyānusāriṇī)Gṛhyapaddhati
Dimensions: 29 x 12 cm x 145 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/618
Remarks:



Reel No. B 362/14

Inventory No. 32154

Title (Kātyāyānusāriṇῑ)Gṛhyapaddhati

Remarks

Author Vaidyanātha Miśra

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

After the colophon; there are instructions or rules for the Agnihotra in last three exposures.

Script Devanagari

Material paper

State complete

Size 29.0 x12.0 cm

Binding Hole(s)

Folios 145

Lines per Page 12

Foliation figures in lower right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/618


Manuscript Features

Excerpts

«Beginning»


oṃ śrīmahāgaṇapataye namaḥ ||


athāvasathyādhānaṃ tat sādhyāni karmāṇi ca kātyāyanānusāreṇa likhyaṃte ||


tatrāṃgahīnasyāsamarthatvāt || aśrotriyasyāvaidikatvāt ṣaṃḍhasyāśucitvāt śūdrasyāpyavaidikatvāt ||


aṃgahīnā śrotriyaṣaṃḍhaśūdravarjitabrāhmaṇarājanyavaiśyānulokajarathakārāṇāṃ strīṇāṃ


cādhikāraḥ || na tu rathakārāṇāṃ strīṇāṃ cāvaidikatvāt katham adhikāra iti cet || na varṣāsu rathakāra


ādadhīteti pārthakyenādhānaśruteḥ | mekhalayā yajamānaṃ dīkṣayati yotkreṇapatnīm ityādinā strīṇāṃ


dīkṣādidarśanena rathakārāṇāṃ strīṇāṃ ca+++++ || atha dīkṣādidarśanena


kathamāvasaṃdhyādhānedhikārāvagamadūti cet | na āvasathyam anādṛtya tretāyāṃ yaḥ pravarttate


|| (fol. 1v1–7)


«End»


avijñātaprāyaścittasya ca gṛhyoktatvā(t |)bhāvāt | eṣa eva vidhir yatra kvacid dhhoma ity atra


kvacicchabdopanibaṃdhād brahmāsanās taraṇādayo bhavaṃtyeva | bhāṣyakārasyāpy ayam


evāśayaḥ yena kvaccicchabdaś ca gṛhyāgnivyatirekeṇāpi yathāyaṃ vidhiḥ syād ity evam arthaṃ


ity uktatvāt gṛhyāntareṣvapi prāyaścittahomārthatvena vyāhṛtihomamātra darśanād apy ayaṃ artho


vaśīyateti | tatrāntaḥ pāti naimittike tu na pārthakyena punarbrahmāsanāstaraṇaprabhṛtayaḥ kiṃtu


tasminneva tantre saṃskṛtasruvājyāder vidyamānatvāt tenaiva homaḥ yat tu punar ājyaṃ saṃskāraḥ


sa agnāv agnir iti juhoti sthālyāḥ sruveṇeti jñāpakād iti || (fol. 141v11–142r4)


«Colophon»


iti śrīratneśvarasutamiśravaidyanāthakṛtaḥ pākayajñadīpaḥ samāptaḥ || (fol. 142r4–5)



Microfilm Details

Reel No. B 362/14

Date of Filming 03-11-1975

Exposures 148

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 09-04-2013

Bibliography