B 362-14 (Kātyāyānusāriṇī)Gṛhyapaddhati
Manuscript culture infobox
Filmed in: B 362/14
Title: (Kātyāyānusāriṇī)Gṛhyapaddhati
Dimensions: 29 x 12 cm x 145 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/618
Remarks:
Reel No. B 362/14
Inventory No. 32154
Title (Kātyāyānusāriṇῑ)Gṛhyapaddhati
Remarks
Author Vaidyanātha Miśra
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
After the colophon; there are instructions or rules for the Agnihotra in last three exposures.
Script Devanagari
Material paper
State complete
Size 29.0 x12.0 cm
Binding Hole(s)
Folios 145
Lines per Page 12
Foliation figures in lower right-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/618
Manuscript Features
Excerpts
«Beginning»
oṃ śrīmahāgaṇapataye namaḥ ||
athāvasathyādhānaṃ tat sādhyāni karmāṇi ca kātyāyanānusāreṇa likhyaṃte ||
tatrāṃgahīnasyāsamarthatvāt || aśrotriyasyāvaidikatvāt ṣaṃḍhasyāśucitvāt śūdrasyāpyavaidikatvāt ||
aṃgahīnā śrotriyaṣaṃḍhaśūdravarjitabrāhmaṇarājanyavaiśyānulokajarathakārāṇāṃ strīṇāṃ
cādhikāraḥ || na tu rathakārāṇāṃ strīṇāṃ cāvaidikatvāt katham adhikāra iti cet || na varṣāsu rathakāra
ādadhīteti pārthakyenādhānaśruteḥ | mekhalayā yajamānaṃ dīkṣayati yotkreṇapatnīm ityādinā strīṇāṃ
dīkṣādidarśanena rathakārāṇāṃ strīṇāṃ ca+++++ || atha dīkṣādidarśanena
kathamāvasaṃdhyādhānedhikārāvagamadūti cet | na āvasathyam anādṛtya tretāyāṃ yaḥ pravarttate
|| (fol. 1v1–7)
«End»
avijñātaprāyaścittasya ca gṛhyoktatvā(t |)bhāvāt | eṣa eva vidhir yatra kvacid dhhoma ity atra
kvacicchabdopanibaṃdhād brahmāsanās taraṇādayo bhavaṃtyeva | bhāṣyakārasyāpy ayam
evāśayaḥ yena kvaccicchabdaś ca gṛhyāgnivyatirekeṇāpi yathāyaṃ vidhiḥ syād ity evam arthaṃ
ity uktatvāt gṛhyāntareṣvapi prāyaścittahomārthatvena vyāhṛtihomamātra darśanād apy ayaṃ artho
vaśīyateti | tatrāntaḥ pāti naimittike tu na pārthakyena punarbrahmāsanāstaraṇaprabhṛtayaḥ kiṃtu
tasminneva tantre saṃskṛtasruvājyāder vidyamānatvāt tenaiva homaḥ yat tu punar ājyaṃ saṃskāraḥ
sa agnāv agnir iti juhoti sthālyāḥ sruveṇeti jñāpakād iti || (fol. 141v11–142r4)
«Colophon»
iti śrīratneśvarasutamiśravaidyanāthakṛtaḥ pākayajñadīpaḥ samāptaḥ || (fol. 142r4–5)
Microfilm Details
Reel No. B 362/14
Date of Filming 03-11-1975
Exposures 148
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 09-04-2013
Bibliography